मंत्र संग्रह पर खोजें

श्री हनुमत स्तवन



सोरठा :

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |

जासु हृदय आगार बसहिं राम सर चाप धर ||१||

अतुलितबलधामं हेमशैलाभदेहम् |

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||२||

सकलगुणनिधानं वानराणामधीशम् |

रघुपतिप्रियभक्तं वातजातं नमामि ||३||

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |

रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||४||

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||५||

महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |

कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||६||

उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: |

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||७||

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||८||

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||९||

यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् |

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||१०||