मंत्र संग्रह पर खोजें

गंगा दशहरा स्तोत्र


ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः ।
नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते ।।

नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो नमः ।
सर्व-देव-स्वरुपिण्यै, नमो भेषज-मूर्त्तये ।।

सर्वस्य सर्व-व्याधीनां, भिषक्-श्रेष्ठ्यै नमोऽस्तु ते ।
स्थास्नु-जंगम-सम्भूत-विष-हन्त्र्यै नमोऽस्तु ते ।।

संसार-विष-नाशिन्यै, जीवानायै नमोऽस्तु ते ।
ताप-त्रितय-संहन्त्र्यै, प्राणश्यै ते नमो नमः ।।

शन्ति-सन्तान-कारिण्यै, नमस्ते शुद्ध-मूर्त्तये ।
सर्व-संशुद्धि-कारिण्यै, नमः पापारि-मूर्त्तये ।।

भुक्ति-मुक्ति-प्रदायिन्यै, भद्रदायै नमो नमः ।
भोगोपभोग-दायिन्यै, भोग-वत्यै नमोऽस्तु ते ।।

मन्दाकिन्यै नमस्तेऽस्तु, स्वर्गदायै नमो नमः ।
नमस्त्रैलोक्य-भूषायै, त्रि-पथायै नमो नमः ।।

नमस्त्रि-शुक्ल-संस्थायै, क्षमा-वत्यै नमो नमः ।
त्रि-हुताशन-संस्थायै, तेजो-वत्यै नमो नमः ।।

नन्दायै लिंग-धारिण्यै, सुधा-धारात्मने नमः ।
नमस्ते विश्व-मुख्यायै, रेवत्यै ते नमो नमः ।।

बृहत्यै ते नमस्तेऽस्तु, लोक-धात्र्यै नमोऽस्तु ते ।
नमस्ते विश्व-मित्रायै, नन्दिन्यै ते नमो नमः ।।

पृथ्व्यै शिवामृतायै च, सु-वृषायै नमो नमः ।
परापर-शताढ्यै, तारायै ते नमो नमः ।।

पाश-जाल-निकृन्तिन्यै, अभिन्नायै नमोऽस्तु ते ।
शान्तायै च वरिष्ठायै, वरदायै नमो नमः ।।

उग्रायै सुख-जग्ध्यै च, सञ्जीविन्यै नमोऽस्तु ते ।
ब्रह्मिष्ठायै-ब्रह्मदायै, दुरितघ्न्यै नमो नमः ।।

प्रणतार्ति-प्रभञजिन्यै, जग्मात्रे नमोऽस्तु ते ।
सर्वापत्-प्रति-पक्षायै, मंगलायै नमो नमः ।।

शरणागत-दीनार्त-परित्राण-परायणे ।
सर्वस्यार्ति-हरे देवि! नारायणि ! नमोऽस्तु ते ।।

निर्लेपायै दुर्ग-हन्त्र्यै, सक्षायै ते नमो नमः ।
परापर-परायै च, गंगे निर्वाण-दायिनि ।।

गंगे ममाऽग्रतो भूया, गंगे मे तिष्ठ पृष्ठतः ।
गंगे मे पार्श्वयोरेधि, गंगे त्वय्यस्तु मे स्थितिः ।।

आदौ त्वमन्ते मध्ये च, सर्व त्वं गांगते शिवे!
त्वमेव मूल-प्रकृतिस्त्वं पुमान् पर एव हि ।।
गंगे त्वं परमात्मा च, शिवस्तुभ्यं नमः शिवे ।।

।। फल-श्रुति ।।

य इदं पठते स्तोत्रं, श्रृणुयाच्छ्रद्धयाऽपि यः ।
दशधा मुच्यते पापैः, काय-वाक्-चित्त-सम्भवैः ।।

`रोगस्थो रोगतो मुच्येद्, विपद्भ्यश्च विपद्-युतः ।
मुच्यते बन्धनाद् बद्धो, भीतो भीतेः प्रमुच्यते ।।